कक्षा 10 संस्कृत पीयूषम क्रियताम् एतत् चैप्टर महत्वपूर्ण प्रशन क्रियताम् एतत् 1. ‘अस्ति यत् जनैः किं करणीयम् वा अकरणीयम् तस्य ज्ञानं सम्यक्रू पेण मिलति’- अस्य किं पाठस्य प्रयोजनम् अस्ति? (A) प्रियं भारतम् (B) नरस्य (C) क्रियताम् एतत् (D) ध्रुवोपाख्यानम् Ans.-(C) 2. ‘भीयताम्’ शब्दार्थाः (A) भयभीत (B) भय से लड़ें (C) भय से मरा (D) डरें […]