Class 10th Sanskrit

कक्षा 10 संस्कृत पीयूषम क्रियताम् एतत् चैप्टर महत्वपूर्ण प्रशन

कक्षा 10 संस्कृत पीयूषम क्रियताम् एतत् चैप्टर महत्वपूर्ण प्रशन क्रियताम् एतत् 1. ‘अस्ति यत् जनैः किं करणीयम् वा अकरणीयम् तस्य ज्ञानं सम्यक्रू पेण मिलति’- अस्य किं पाठस्य प्रयोजनम् अस्ति? (A) प्रियं भारतम् (B) नरस्य  (C) क्रियताम् एतत् (D) ध्रुवोपाख्यानम् Ans.-(C) 2. ‘भीयताम्’ शब्दार्थाः  (A) भयभीत  (B) भय से लड़ें (C) भय से मरा (D) डरें  […]