Class 10th Sanskrit

Class 10th Sanskrit VVI Objective Question संस्कृत पीयूषम प्रियं भारतम् चैप्टर महत्वपूर्ण प्रशन

Class 10th Sanskrit VVI Objective Question संस्कृत पीयूषम प्रियं भारतम् चैप्टर महत्वपूर्ण प्रशन प्रियं भारतम् 1. ‘अग्रेसरम’ शब्दार्थाः  (A) जिन्होंने (B) अन्देशा (C) अग्रणी (D) समग्र Ans.-(C) 2. भारतस्य …………. विन्ध्य पर्वतः गोदावरी गङ्गा च सन्ति। (A) नूपुरम् (B) मेखलाः (C) शाश्वतम् (D) अग्रेसरम् Ans.-(B) 3. कर्तुम् + अग्रेसरम् = (A) कर्तृमग्रेसरम् (B) कर्तुमग्रेसरम् (C) […]

Class 10th Sanskrit

Class 10th Sanskrit VVI Objective Question संस्कृत पीयूषम स्वामिनः विवेकानन्दस्य व्यथा चैप्टर महत्वपूर्ण प्रशन

Class 10th Sanskrit VVI Objective Question संस्कृत पीयूषम स्वामिनः विवेकानन्दस्य व्यथा चैप्टर महत्वपूर्ण प्रशन स्वामिनः विवेकानन्दस्य व्यथा 1. ……….. तमे वर्षे विश्व धर्म सम्मेलनं अमेरिका देशस्य शिकागोनगरे अभवत्।  (A) 1993 (B) 1899 (C) 1983 (D) 1893 Ans.-(D) 2. अर्ध रामौ विवेकानन्दः किं कृतवान् ?  (A) रोदनं (B) स्मरणं (C) चिन्तनं (D) वराका: Ans.-(A) 3. क: + […]

Class 10th Sanskrit

Class 10th Sanskrit VVI Objective Question संस्कृत पीयूषम संस्कृतेन जीवनम् चैप्टर महत्वपूर्ण प्रशन

Class 10th Sanskrit VVI Objective Question संस्कृत पीयूषम संस्कृतेन जीवनम् चैप्टर महत्वपूर्ण प्रशन संस्कृतेन जीवनम्  1. संस्कृतेन खेलनम् कुर्महे सखे ……… (A) सत्वरम् (B) सन्ततम् (C) चिरम् (D) सत्वरम् Ans.-(C) 2. किम् भाषणं सर्वगर्वनाशकम् ? (A) तत्परं (B) राजकुमारं (C) संस्कृतेन (D) सद्गुणः Ans.-(C) 3. संस्कृते लेखनेन्, पठनेन्, भाषणेन्, चिन्तनेन च ………..  (A) वाचालं  (B) वाग्विर्धनं […]

Class 10th Sanskrit

Class 10th Sanskrit VVI Objective Question संस्कृत पीयूषम वृक्षैः समं भवतु में जीवनम् चैप्टर महत्वपूर्ण प्रशन

Class 10th Sanskrit VVI Objective Question संस्कृत पीयूषम वृक्षैः समं भवतु में जीवनम् चैप्टर महत्वपूर्ण प्रशन वृक्षैः समं भवतु में जीवनम् 1. मम जीवनं समं भवतु  (A) यशः (B) वृक्षैः (C) सौन्दर्यम् (D) साक्ष्यम् Ans.-(B) 2. वृक्षै समं भवतु मे (A) सौरभम् (B) जीवनम् (C) दानम् (D) सार्थकं Ans.-(B) 3. आतपार्तेभ्यः छायादानं करोति  (A) साक्षी (B) […]

Class 10th Sanskrit

Class 10th Sanskrit VVI Objective Question संस्कृत पीयूषम मन्दाकिनीवर्णनम् चैप्टर महत्वपूर्ण प्रशन

Class 10th Sanskrit VVI Objective Question संस्कृत पीयूषम मन्दाकिनीवर्णनम् चैप्टर महत्वपूर्ण प्रशन मन्दाकिनीवर्णनम् 1. ‘मन्दाकिनी वर्णनम्’ पाठ वाल्मीकि रामायण के किस कांड से संकलित है? (A) अयोध्याकांड  (B) सुन्दरकांड (C) किष्किन्धाकांड (D) बालकांड Answer ⇒ A 2. ‘मंदाकिनी वर्णनम्‘ पाठ अयोध्याकांड के किस सर्ग से संकलित है ?  (A) 90  (B) 92 (C) 95  (D) 98 Answer ⇒ […]