Class 10th Sanskrit

Class 10th Sanskrit VVI Objective Question संस्कृत पीयूषम जयदेवस्य औदार्यम् चैप्टर महत्वपूर्ण प्रशन

Class 10th Sanskrit VVI Objective Question संस्कृत पीयूषम जयदेवस्य औदार्यम् चैप्टर महत्वपूर्ण प्रशन जयदेवस्य औदार्यम् 1. ‘गीतगोविंदस्य’ रचयिता आसीत्  (A) रामदेवः (B) जयरामः (C) जयदेवः (D) महादेवः Ans.-(C) 2. तदा लुण्ठकानाम् एतादृशं व्यवहारं सोढुम अशक्तवती …….. स्वयमेव विदीर्णा अभवत्।  (A) कूपे (B) अरण्यम (C) केचन (D) भूमिः Ans.-(D) 3. महाकवि जयदेवस्य ………. देशे सर्वत्र प्रसृता आसीत्।  (A) […]