Class 10th Sanskrit

Class 10th Sanskrit VVI Objective मंङगलम्  Chapter Question

Class 10th Sanskrit VVI Objective Question मंङगलम् Chapter Question

मंङगलम्  


1. उपनिषदस्य रचनाकारः कः अस्ति? 

(A) महात्मा विदुरः

 (B) महर्षिः वेदव्यासः 

(C) भर्तृहरिः

 (D) चाणक्यः


2. उपनिषदः कान् प्रकटयन्ति? 

(A) बौद्धसिद्धान्तान्

(B) जैनसिद्धान्तान्

(C) दर्शनशास्त्र सिद्धान्तान्

(D) सांख्य सिद्धांतः


3. ‘मङ्गलम्’ पाठस्य रचनाकारः कः अस्ति? 

(A) चाणक्यः 

(B) भवभूति

(C) महर्षि वेदव्यासः

(D) महर्षि वाल्मीकिः


4. उपनिषदः कस्य अन्तिम भागे अस्ति? 

(A) रामायणस्य

(B) लौकिक साहित्यस्य 

(C) वैदिक वाङ्मस्य

(D) आधुनिक साहित्यस्य


5. उपनिषदे कस्य महिमा प्रधानतया गीयते? 

(A) स्वविषयस्य

(B) परपुरुषस्य 

(C) देवपुरुषस्य

(D) परमपुरुषस्य


6. ‘मङ्गलम्’ पाठे कति मन्त्राः संकलिताः सन्ति? 

(A) दश

(B) अष्ट

(C) पञ्च

(D) त्रयोदश


7. अणोः अणीयान् कः? 

(A) गगनः

(B) आत्मा

(C) परमात्मा

(D) संसार:


8. कि जयं प्राप्नोति? 

(A) सत्यम्

(B) असत्यम्

(C) क्रोधम्

(D) मोहः


9. स्यन्दमानाः नद्यः कुत्र मिलन्ति? 

(A) नद्याम्

(B) सरोवरे

(C) समुद्रे

(D) तडागे


10. जन्तोः गुहायां कः निहितः?

 (A) तत्त्वम्

(B) शरीरम्

(C) देवः

(D) राक्षसम्


11. ………… सत्यस्यापिहितं मुखम्। रिक्त स्थानानि पूरयत।

(A) हिरण्मयेन पात्रेण

(B) पात्रेण 

(C) हरण्य 

(D) हिरण्यमेण


12. ………. नानृतम्। रिक्त स्थानानि पूरयत।

(A) असत्यमेव

(B) असत्यमेव जयते 

(C) सत्यमेव जयते

(D) जयते


13. यथा ………… स्यन्दमानाः समुद्रे। रिक्त स्थानानि पूरयत। 

(A) विहाय

(B) समुद्रे

(C) नद्यः

(D) नद्य


14. तमेव ………… मृत्युमेति। रिक्त स्थानानि पूरयत।

 (A) विदित्वा

(B) आत्मा

(C) मृत्यु

(D) विदित


15. ब्रह्मणः मुखं केन आच्छादितमस्ति? 

(A) पात्रेण

(B) सरोवरे

(C) समुद्रे

(D) तडागे


16. महतो महीयान् कः? 

(A) तत्त्वम्

(B) ब्रह्मः

(C) देवः

(D) राक्षसम् 


17. अणोः अणीयान् कः? 

(A) तत्त्वम्

(B) राक्षसम्

(C) देवः

(D) ब्रह्मः


18. किं जयं न प्राप्नोति? 

(A) सत्यम्

(B) असत्यम्

(C) क्रोधम्

(D) मोहः


19. कः महतो महीयान् अस्ति?

(A) ब्रह्मः

(B) आत्मा

(C) परमात्मा

(D) संसारः


20. किं जयते? 

(A) सत्यम्

(B) असत्यम्

(C) क्रोधम्

(D) मोह


21. अणोः अणीयान् कः? 

(A) ज्ञान:

(B) आत्मा

(C) संसारः

(D) गगनः


Class 10th Sanskrit VVI Objective Question मंङगलम् Chapter Question Sanskrit most vvi Question Matric for Board Exam High School Exam Sanskrit Objective, Class 10th Sanskrit Objective Question, Matric Exam Class 10th High school Exam Sanskrit vvi Objective and Subjective Question,


 

Leave a Reply

Your email address will not be published. Required fields are marked *