Class 10th Sanskrit

Class 10th Sanskrit VVI Objective Question संस्कृत पीयूषम प्रियं भारतम् चैप्टर महत्वपूर्ण प्रशन

प्रियं भारतम्


1. ‘अग्रेसरम’ शब्दार्थाः 

(A) जिन्होंने

(B) अन्देशा

(C) अग्रणी

(D) समग्र

Ans.-(C)


2. भारतस्य …………. विन्ध्य पर्वतः गोदावरी गङ्गा च सन्ति।

(A) नूपुरम्

(B) मेखलाः

(C) शाश्वतम्

(D) अग्रेसरम्

Ans.-(B)


3. कर्तुम् + अग्रेसरम् =

(A) कर्तृमग्रेसरम्

(B) कर्तुमग्रेसरम्

(C) कर्तुमग्रसरम्

(D) कर्तुर्मग्रेसरम्

Ans.-(B)


4. भारतं सैन्यदक्षतां विज्ञान प्रौद्योगिकं च क्षेत्रे विस्तृतां कर्तुम् 

(A) राजताम 

(B) द्योतितम्

(C) अग्रेसरं वर्तते 

(D) शाश्वतम् 

Ans.-(C)


5. महात्मा गाँधी सप्राण-सर्वस्वदानं कृत्वा स्वजीवनं कृतार्थी……

(A) सन्ति

(B) वीक्ष्य

(C) उच्चताम्

(D) कृतवान्

Ans.-(D) 


S.N 10TH EXAM SANSKRIT OBJECTIVE
पीयूषम भाग – 2 
मंङगलम्
2 पाटलिपुत्र वैभम्
3 अलस कथा
4 संस्कृत साहित्ये लेखिका:
5 भारत महिमा
6 भारतीय संस्काराः
7 नीतिश्लोकाः
8 कर्मवीर था
9 स्वामी दयानन्दः
10 मन्दाकिनीवर्णनम्
11 व्याघ्रपथिक कथा
12 कर्णस्य दानवीरता
13 विश्व शान्तिः

कक्षा 10 संस्कृत पीयूषम प्रियं भारतम् चैप्टर महत्वपूर्ण प्रशन

10TH (MATRIC) EXAM OBJECTIVE & SUBJECTIVE 
📍 SCIENCE CLICK HERE
📍 SOCIAL SCIENCE  CLICK HERE
📍 MATHEMATICS  CLICK HERE
📍 HINDI  CLICK HERE
📍 SANSKRIT  CLICK HERE
📍 ENGLISH CLICK HERE
📍 URDU  CLICK HERE
📍 MAITHILI  CLICK HERE
📍 NON – HINDI  CLICK HERE

10th Sanskrit (संस्कृत) objective type question answer, Sanskrit (संस्कृत) ka objective question, class 10 Sanskrit (संस्कृत) objective question in hindi, class 10th objective question , mcq questions for class 10 Sanskrit (संस्कृत) with answers in hindi, mcq questions for class 10 Sanskrit (संस्कृत) with answers pdf, bihar board objective question 2020, class 10th ka objective question


Class 10th Sanskrit VVI Objective Question संस्कृत पीयूषम प्रियं भारतम् चैप्टर महत्वपूर्ण प्रशन

पीयूषम (अनुपूरक)
1 भवान्यष्टकम्
2 जयदेवस्य औदार्यम्
3 अच्युताष्टकम्
4 हास्य कणिका:
5 ससार मोह:
6 मधुराष्टकम्
7 भीष्म प्रतिज्ञा
8 वृक्षैः समं भवतु में जीवनम्
9 अहो, सौन्दर्यस्य अस्थिरता
10 संस्कृतेन जीवनम्
11 पर्यटनम्
12 स्वामिनः विवेकानन्दस्य व्यथा
13 शुकेश्वराष्टकम्
14 वणिजः कृपणता
15 जयतु संस्कृतम्
16 कन्यायाः पतिनिर्णयः
17  राष्ट्रस्तुतिः
18 सत्यप्रियता
19 जागरणगीतम्

Leave a Reply

Your email address will not be published. Required fields are marked *